काव्यशास्त्रे रसतत्त्वविमर्शस्य महत्वम्

Authors

  • सुरभि घोष अनुसन्धात्र्री, संस्कृत विभाग, मानसरोवर वैश्विक विश्वविद्यालय, सीहोर मध्यप्रदेश Author

DOI:

https://doi.org/10.61778/ijmrast.v2i12.98

Keywords:

हृदयेषु, काव्यशास्त्रं, सैद्धान्तिक, साहित्यसृष्टेः, सन्धिफलं, रससूत्रस्य, चत्वारः

Abstract

रसः काव्यस्य आत्मा इति मन्यते।  रसः काव्यस्य अत्यावश्यकः तत्त्वः अस्ति यः जनानां हृदयेषु परमं आनन्दं जनयति। संस्कृतकाव्यशास्त्रे रसशब्दः रसः, आनन्दः, काव्यानुभवः, काव्य- परिणामादिः इति अर्थे गृह्यते। भरतः रसनिषपट्टिसूत्रं व्याख्याय विभावानुभवव्याभिचारिभवयोः संयोगेन रसः उत्पन्नः इति उक्तवान्। रससूत्रस्य मुख्यव्याख्यकाः चत्वारः आसन्, ये सन्धिफलं च व्याख्यायन्ते स्म। 

Downloads

Published

2024-12-30

How to Cite

काव्यशास्त्रे रसतत्त्वविमर्शस्य महत्वम्. (2024). International Journal of Multidisciplinary Research in Arts, Science and Technology, 2(12), 18-20. https://doi.org/10.61778/ijmrast.v2i12.98